A 554-27 Pūrvapakṣāvalī

Manuscript culture infobox

Filmed in: A 554/27
Title: Pūrvapakṣāvalī
Dimensions: 24 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6274
Remarks: A 1292/2, A 1314/5; + A 554/26


Reel No. A 554-27

Inventory No. 56485

Title Pūrvapakṣāvalī

Remarks

Author Horila Śarman

Subject Vyākaraṇa

Language Sanskrit

Text Features A collection of questions on the Sūtras of Pāṇini put to the assembly of Paṇḍits at Poona. In the NCC the author is given as Horila Śarman.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.0 cm

Binding Hole

Folios 15

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 6274

Manuscript Features

The following folios are extant: 1; 4–17.
Above the foliation in the left-hand margin, the word śrīḥ is written on each folio. Above the foliation in the right-hand margin, the word guruḥ is written on each folio. This MS seems to have been written by the same copyist as A 554/26, which gives other portions of the Pūrvapakṣāvalī.
On the back of folio 1, the title of the work (pūrvapakṣāvalī) has been inscribed by some employee of the NAK.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dhātos tannimittasyaiveti<ref>Cf. Pāṇ 6.1.80: dhātos tannimittasyaiva ||</ref> sūtre yādau pratyaye pare dhātor ecaś<ref>Cf. Pāṇ 6.1.78: eco ʼyavāyāvaḥ ||</ref> ced vāṃtādeśas tarhi tannimittasyeti sūtrārthaḥ niyamārtham idaṃ sūtraṃ lavyādau vāṃto yi pratyaya<ref>Cf. Pāṇ 6.1.79: vānto yi pratyaye ||</ref> ity anenaiva siddhatvād iti evakāragrahaṇaṃ tu viparītaniyamabādhanārtham anyathā yādau pratyaya ecaś ced vāntādeśas tarhi dhātor eveti niyamaḥ syāt tathā sati bābhravyādau vāntādeśo na syāt atra hi madhubabhror brāhmaṇakauśikayor<ref>Pāṇ 4.1.106.</ref> ity anena yañpratyayaḥ [[brāhmaṇakauśikayor bābhravyayor iti]] atrocyate idaṃ sūtraṃ yādipratyayanimitakasyaivaico vāṃtādeśanivṛtyartham iti phalitam tenauyate auyata iti rūpam yādau na vāntādeśaḥ āṅ pūrvādve.aḥ k⟪ā⟫armaṇi laṅi auyata iti rūpam
kiṃ dhātos tannimittasyaiveti sūtreṇeti atra hi vāṃtādeśanivṛtyarthaṃ na yakīti sūtram astu yaki pare eco vāṃtādeśo nety arthāt siddham oyate auyata iti kubuddhikalpanam na ca gośabdād ācārakvibaṃtāt kartari kvipi goṣu sādhuḥ goyam ity atra vāṃtādeśaprasaṃgaḥ

(fol. 1v1–8)

End

atrāyaṃ pūrvaḥ pakṣaḥ aṃcatyādīnāṃ lakṣaṇikatve pi nātra pravṛtiḥ (!) lākṣaṇikapratipadoktobhayarūpasatve hitetparibhāṣāpravṛttiḥ añcatyādau na tathā kiṃ ca dhātusaṃjñā i.sā tripādīsthatvena anusvārādīnām asiddhatvāt pratipadoktarūpam eva naśyati dhātusaṃjñā vidhāya kap iti śabdaratnagraṃtho nupapannaḥ atraiva dvitīyaḥ praśnaḥ tathā hi kriyāvācigrahaṇābhāve vā karoti vā bhavatītyādau cety asya dhātutve adhātutve .dhāparyudāsenāprātipadikatve suvanatyatyāpadatvābhāvena tiṅ atiṅa iti padān parasya nipāto na syāt iti śabdaratnagraṃthaḥ atredaṃ bodhyam vā karotītyādau na doṣaḥ arthavatsūtre dhātugrahaṇaṃ kāryam evaṃ ca vā ity asya dhātutve pi prātipadikatvaṃ sidhyaty eva na ca dhātugrahaṇābhāve ahan vṛttam iti prātipadikatve sati na lopaḥ syād iti cen na nalopaḥ prātipadikāṃtasyety atra nalo atiṅa iti nyāsena tadvāraṇāt rāmān ityādau nalopaḥ natvavidhānasāmarthān na tasyānug iti nyāse pi tu gā-

(fol. 17v4–10)

Microfilm Details

Reel No. A 554/27

Date of Filming 08-05-1973

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-11-2006


<references/>